Declension table of ?nyūnabhāva

Deva

MasculineSingularDualPlural
Nominativenyūnabhāvaḥ nyūnabhāvau nyūnabhāvāḥ
Vocativenyūnabhāva nyūnabhāvau nyūnabhāvāḥ
Accusativenyūnabhāvam nyūnabhāvau nyūnabhāvān
Instrumentalnyūnabhāvena nyūnabhāvābhyām nyūnabhāvaiḥ nyūnabhāvebhiḥ
Dativenyūnabhāvāya nyūnabhāvābhyām nyūnabhāvebhyaḥ
Ablativenyūnabhāvāt nyūnabhāvābhyām nyūnabhāvebhyaḥ
Genitivenyūnabhāvasya nyūnabhāvayoḥ nyūnabhāvānām
Locativenyūnabhāve nyūnabhāvayoḥ nyūnabhāveṣu

Compound nyūnabhāva -

Adverb -nyūnabhāvam -nyūnabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria