Declension table of ?nyūnākṣara

Deva

NeuterSingularDualPlural
Nominativenyūnākṣaram nyūnākṣare nyūnākṣarāṇi
Vocativenyūnākṣara nyūnākṣare nyūnākṣarāṇi
Accusativenyūnākṣaram nyūnākṣare nyūnākṣarāṇi
Instrumentalnyūnākṣareṇa nyūnākṣarābhyām nyūnākṣaraiḥ
Dativenyūnākṣarāya nyūnākṣarābhyām nyūnākṣarebhyaḥ
Ablativenyūnākṣarāt nyūnākṣarābhyām nyūnākṣarebhyaḥ
Genitivenyūnākṣarasya nyūnākṣarayoḥ nyūnākṣarāṇām
Locativenyūnākṣare nyūnākṣarayoḥ nyūnākṣareṣu

Compound nyūnākṣara -

Adverb -nyūnākṣaram -nyūnākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria