Declension table of ?nyūnādhikavibhāga

Deva

MasculineSingularDualPlural
Nominativenyūnādhikavibhāgaḥ nyūnādhikavibhāgau nyūnādhikavibhāgāḥ
Vocativenyūnādhikavibhāga nyūnādhikavibhāgau nyūnādhikavibhāgāḥ
Accusativenyūnādhikavibhāgam nyūnādhikavibhāgau nyūnādhikavibhāgān
Instrumentalnyūnādhikavibhāgena nyūnādhikavibhāgābhyām nyūnādhikavibhāgaiḥ nyūnādhikavibhāgebhiḥ
Dativenyūnādhikavibhāgāya nyūnādhikavibhāgābhyām nyūnādhikavibhāgebhyaḥ
Ablativenyūnādhikavibhāgāt nyūnādhikavibhāgābhyām nyūnādhikavibhāgebhyaḥ
Genitivenyūnādhikavibhāgasya nyūnādhikavibhāgayoḥ nyūnādhikavibhāgānām
Locativenyūnādhikavibhāge nyūnādhikavibhāgayoḥ nyūnādhikavibhāgeṣu

Compound nyūnādhikavibhāga -

Adverb -nyūnādhikavibhāgam -nyūnādhikavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria