Declension table of ?nyūnādhikāṅgā

Deva

FeminineSingularDualPlural
Nominativenyūnādhikāṅgā nyūnādhikāṅge nyūnādhikāṅgāḥ
Vocativenyūnādhikāṅge nyūnādhikāṅge nyūnādhikāṅgāḥ
Accusativenyūnādhikāṅgām nyūnādhikāṅge nyūnādhikāṅgāḥ
Instrumentalnyūnādhikāṅgayā nyūnādhikāṅgābhyām nyūnādhikāṅgābhiḥ
Dativenyūnādhikāṅgāyai nyūnādhikāṅgābhyām nyūnādhikāṅgābhyaḥ
Ablativenyūnādhikāṅgāyāḥ nyūnādhikāṅgābhyām nyūnādhikāṅgābhyaḥ
Genitivenyūnādhikāṅgāyāḥ nyūnādhikāṅgayoḥ nyūnādhikāṅgānām
Locativenyūnādhikāṅgāyām nyūnādhikāṅgayoḥ nyūnādhikāṅgāsu

Adverb -nyūnādhikāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria