Declension table of ?nyūnādhikāṅga

Deva

MasculineSingularDualPlural
Nominativenyūnādhikāṅgaḥ nyūnādhikāṅgau nyūnādhikāṅgāḥ
Vocativenyūnādhikāṅga nyūnādhikāṅgau nyūnādhikāṅgāḥ
Accusativenyūnādhikāṅgam nyūnādhikāṅgau nyūnādhikāṅgān
Instrumentalnyūnādhikāṅgena nyūnādhikāṅgābhyām nyūnādhikāṅgaiḥ nyūnādhikāṅgebhiḥ
Dativenyūnādhikāṅgāya nyūnādhikāṅgābhyām nyūnādhikāṅgebhyaḥ
Ablativenyūnādhikāṅgāt nyūnādhikāṅgābhyām nyūnādhikāṅgebhyaḥ
Genitivenyūnādhikāṅgasya nyūnādhikāṅgayoḥ nyūnādhikāṅgānām
Locativenyūnādhikāṅge nyūnādhikāṅgayoḥ nyūnādhikāṅgeṣu

Compound nyūnādhikāṅga -

Adverb -nyūnādhikāṅgam -nyūnādhikāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria