Declension table of ?nyūnādhika

Deva

NeuterSingularDualPlural
Nominativenyūnādhikam nyūnādhike nyūnādhikāni
Vocativenyūnādhika nyūnādhike nyūnādhikāni
Accusativenyūnādhikam nyūnādhike nyūnādhikāni
Instrumentalnyūnādhikena nyūnādhikābhyām nyūnādhikaiḥ
Dativenyūnādhikāya nyūnādhikābhyām nyūnādhikebhyaḥ
Ablativenyūnādhikāt nyūnādhikābhyām nyūnādhikebhyaḥ
Genitivenyūnādhikasya nyūnādhikayoḥ nyūnādhikānām
Locativenyūnādhike nyūnādhikayoḥ nyūnādhikeṣu

Compound nyūnādhika -

Adverb -nyūnādhikam -nyūnādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria