Declension table of ?nyūṅkhanīya

Deva

NeuterSingularDualPlural
Nominativenyūṅkhanīyam nyūṅkhanīye nyūṅkhanīyāni
Vocativenyūṅkhanīya nyūṅkhanīye nyūṅkhanīyāni
Accusativenyūṅkhanīyam nyūṅkhanīye nyūṅkhanīyāni
Instrumentalnyūṅkhanīyena nyūṅkhanīyābhyām nyūṅkhanīyaiḥ
Dativenyūṅkhanīyāya nyūṅkhanīyābhyām nyūṅkhanīyebhyaḥ
Ablativenyūṅkhanīyāt nyūṅkhanīyābhyām nyūṅkhanīyebhyaḥ
Genitivenyūṅkhanīyasya nyūṅkhanīyayoḥ nyūṅkhanīyānām
Locativenyūṅkhanīye nyūṅkhanīyayoḥ nyūṅkhanīyeṣu

Compound nyūṅkhanīya -

Adverb -nyūṅkhanīyam -nyūṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria