Declension table of ?nyūṅkhamānakā

Deva

FeminineSingularDualPlural
Nominativenyūṅkhamānakā nyūṅkhamānake nyūṅkhamānakāḥ
Vocativenyūṅkhamānake nyūṅkhamānake nyūṅkhamānakāḥ
Accusativenyūṅkhamānakām nyūṅkhamānake nyūṅkhamānakāḥ
Instrumentalnyūṅkhamānakayā nyūṅkhamānakābhyām nyūṅkhamānakābhiḥ
Dativenyūṅkhamānakāyai nyūṅkhamānakābhyām nyūṅkhamānakābhyaḥ
Ablativenyūṅkhamānakāyāḥ nyūṅkhamānakābhyām nyūṅkhamānakābhyaḥ
Genitivenyūṅkhamānakāyāḥ nyūṅkhamānakayoḥ nyūṅkhamānakānām
Locativenyūṅkhamānakāyām nyūṅkhamānakayoḥ nyūṅkhamānakāsu

Adverb -nyūṅkhamānakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria