Declension table of ?nyūṅkha

Deva

MasculineSingularDualPlural
Nominativenyūṅkhaḥ nyūṅkhau nyūṅkhāḥ
Vocativenyūṅkha nyūṅkhau nyūṅkhāḥ
Accusativenyūṅkham nyūṅkhau nyūṅkhān
Instrumentalnyūṅkhena nyūṅkhābhyām nyūṅkhaiḥ nyūṅkhebhiḥ
Dativenyūṅkhāya nyūṅkhābhyām nyūṅkhebhyaḥ
Ablativenyūṅkhāt nyūṅkhābhyām nyūṅkhebhyaḥ
Genitivenyūṅkhasya nyūṅkhayoḥ nyūṅkhānām
Locativenyūṅkhe nyūṅkhayoḥ nyūṅkheṣu

Compound nyūṅkha -

Adverb -nyūṅkham -nyūṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria