Declension table of ?nyubjimatā

Deva

FeminineSingularDualPlural
Nominativenyubjimatā nyubjimate nyubjimatāḥ
Vocativenyubjimate nyubjimate nyubjimatāḥ
Accusativenyubjimatām nyubjimate nyubjimatāḥ
Instrumentalnyubjimatayā nyubjimatābhyām nyubjimatābhiḥ
Dativenyubjimatāyai nyubjimatābhyām nyubjimatābhyaḥ
Ablativenyubjimatāyāḥ nyubjimatābhyām nyubjimatābhyaḥ
Genitivenyubjimatāyāḥ nyubjimatayoḥ nyubjimatānām
Locativenyubjimatāyām nyubjimatayoḥ nyubjimatāsu

Adverb -nyubjimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria