Declension table of ?nyañcanaiṣin

Deva

NeuterSingularDualPlural
Nominativenyañcanaiṣi nyañcanaiṣiṇī nyañcanaiṣīṇi
Vocativenyañcanaiṣin nyañcanaiṣi nyañcanaiṣiṇī nyañcanaiṣīṇi
Accusativenyañcanaiṣi nyañcanaiṣiṇī nyañcanaiṣīṇi
Instrumentalnyañcanaiṣiṇā nyañcanaiṣibhyām nyañcanaiṣibhiḥ
Dativenyañcanaiṣiṇe nyañcanaiṣibhyām nyañcanaiṣibhyaḥ
Ablativenyañcanaiṣiṇaḥ nyañcanaiṣibhyām nyañcanaiṣibhyaḥ
Genitivenyañcanaiṣiṇaḥ nyañcanaiṣiṇoḥ nyañcanaiṣiṇām
Locativenyañcanaiṣiṇi nyañcanaiṣiṇoḥ nyañcanaiṣiṣu

Compound nyañcanaiṣi -

Adverb -nyañcanaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria