Declension table of ?nyayana

Deva

NeuterSingularDualPlural
Nominativenyayanam nyayane nyayanāni
Vocativenyayana nyayane nyayanāni
Accusativenyayanam nyayane nyayanāni
Instrumentalnyayanena nyayanābhyām nyayanaiḥ
Dativenyayanāya nyayanābhyām nyayanebhyaḥ
Ablativenyayanāt nyayanābhyām nyayanebhyaḥ
Genitivenyayanasya nyayanayoḥ nyayanānām
Locativenyayane nyayanayoḥ nyayaneṣu

Compound nyayana -

Adverb -nyayanam -nyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria