Declension table of ?nyastavāda

Deva

NeuterSingularDualPlural
Nominativenyastavādam nyastavāde nyastavādāni
Vocativenyastavāda nyastavāde nyastavādāni
Accusativenyastavādam nyastavāde nyastavādāni
Instrumentalnyastavādena nyastavādābhyām nyastavādaiḥ
Dativenyastavādāya nyastavādābhyām nyastavādebhyaḥ
Ablativenyastavādāt nyastavādābhyām nyastavādebhyaḥ
Genitivenyastavādasya nyastavādayoḥ nyastavādānām
Locativenyastavāde nyastavādayoḥ nyastavādeṣu

Compound nyastavāda -

Adverb -nyastavādam -nyastavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria