Declension table of ?nyanta

Deva

MasculineSingularDualPlural
Nominativenyantaḥ nyantau nyantāḥ
Vocativenyanta nyantau nyantāḥ
Accusativenyantam nyantau nyantān
Instrumentalnyantena nyantābhyām nyantaiḥ nyantebhiḥ
Dativenyantāya nyantābhyām nyantebhyaḥ
Ablativenyantāt nyantābhyām nyantebhyaḥ
Genitivenyantasya nyantayoḥ nyantānām
Locativenyante nyantayoḥ nyanteṣu

Compound nyanta -

Adverb -nyantam -nyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria