Declension table of ?nyagrodhaparimaṇḍalā

Deva

FeminineSingularDualPlural
Nominativenyagrodhaparimaṇḍalā nyagrodhaparimaṇḍale nyagrodhaparimaṇḍalāḥ
Vocativenyagrodhaparimaṇḍale nyagrodhaparimaṇḍale nyagrodhaparimaṇḍalāḥ
Accusativenyagrodhaparimaṇḍalām nyagrodhaparimaṇḍale nyagrodhaparimaṇḍalāḥ
Instrumentalnyagrodhaparimaṇḍalayā nyagrodhaparimaṇḍalābhyām nyagrodhaparimaṇḍalābhiḥ
Dativenyagrodhaparimaṇḍalāyai nyagrodhaparimaṇḍalābhyām nyagrodhaparimaṇḍalābhyaḥ
Ablativenyagrodhaparimaṇḍalāyāḥ nyagrodhaparimaṇḍalābhyām nyagrodhaparimaṇḍalābhyaḥ
Genitivenyagrodhaparimaṇḍalāyāḥ nyagrodhaparimaṇḍalayoḥ nyagrodhaparimaṇḍalānām
Locativenyagrodhaparimaṇḍalāyām nyagrodhaparimaṇḍalayoḥ nyagrodhaparimaṇḍalāsu

Adverb -nyagrodhaparimaṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria