Declension table of ?nyagrodhapāda

Deva

MasculineSingularDualPlural
Nominativenyagrodhapādaḥ nyagrodhapādau nyagrodhapādāḥ
Vocativenyagrodhapāda nyagrodhapādau nyagrodhapādāḥ
Accusativenyagrodhapādam nyagrodhapādau nyagrodhapādān
Instrumentalnyagrodhapādena nyagrodhapādābhyām nyagrodhapādaiḥ nyagrodhapādebhiḥ
Dativenyagrodhapādāya nyagrodhapādābhyām nyagrodhapādebhyaḥ
Ablativenyagrodhapādāt nyagrodhapādābhyām nyagrodhapādebhyaḥ
Genitivenyagrodhapādasya nyagrodhapādayoḥ nyagrodhapādānām
Locativenyagrodhapāde nyagrodhapādayoḥ nyagrodhapādeṣu

Compound nyagrodhapāda -

Adverb -nyagrodhapādam -nyagrodhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria