Declension table of ?nyagbhūta

Deva

NeuterSingularDualPlural
Nominativenyagbhūtam nyagbhūte nyagbhūtāni
Vocativenyagbhūta nyagbhūte nyagbhūtāni
Accusativenyagbhūtam nyagbhūte nyagbhūtāni
Instrumentalnyagbhūtena nyagbhūtābhyām nyagbhūtaiḥ
Dativenyagbhūtāya nyagbhūtābhyām nyagbhūtebhyaḥ
Ablativenyagbhūtāt nyagbhūtābhyām nyagbhūtebhyaḥ
Genitivenyagbhūtasya nyagbhūtayoḥ nyagbhūtānām
Locativenyagbhūte nyagbhūtayoḥ nyagbhūteṣu

Compound nyagbhūta -

Adverb -nyagbhūtam -nyagbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria