Declension table of ?nyagbhūta

Deva

MasculineSingularDualPlural
Nominativenyagbhūtaḥ nyagbhūtau nyagbhūtāḥ
Vocativenyagbhūta nyagbhūtau nyagbhūtāḥ
Accusativenyagbhūtam nyagbhūtau nyagbhūtān
Instrumentalnyagbhūtena nyagbhūtābhyām nyagbhūtaiḥ nyagbhūtebhiḥ
Dativenyagbhūtāya nyagbhūtābhyām nyagbhūtebhyaḥ
Ablativenyagbhūtāt nyagbhūtābhyām nyagbhūtebhyaḥ
Genitivenyagbhūtasya nyagbhūtayoḥ nyagbhūtānām
Locativenyagbhūte nyagbhūtayoḥ nyagbhūteṣu

Compound nyagbhūta -

Adverb -nyagbhūtam -nyagbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria