Declension table of ?nyagbhāvana

Deva

NeuterSingularDualPlural
Nominativenyagbhāvanam nyagbhāvane nyagbhāvanāni
Vocativenyagbhāvana nyagbhāvane nyagbhāvanāni
Accusativenyagbhāvanam nyagbhāvane nyagbhāvanāni
Instrumentalnyagbhāvanena nyagbhāvanābhyām nyagbhāvanaiḥ
Dativenyagbhāvanāya nyagbhāvanābhyām nyagbhāvanebhyaḥ
Ablativenyagbhāvanāt nyagbhāvanābhyām nyagbhāvanebhyaḥ
Genitivenyagbhāvanasya nyagbhāvanayoḥ nyagbhāvanānām
Locativenyagbhāvane nyagbhāvanayoḥ nyagbhāvaneṣu

Compound nyagbhāvana -

Adverb -nyagbhāvanam -nyagbhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria