Declension table of ?nyaṅka

Deva

MasculineSingularDualPlural
Nominativenyaṅkaḥ nyaṅkau nyaṅkāḥ
Vocativenyaṅka nyaṅkau nyaṅkāḥ
Accusativenyaṅkam nyaṅkau nyaṅkān
Instrumentalnyaṅkena nyaṅkābhyām nyaṅkaiḥ nyaṅkebhiḥ
Dativenyaṅkāya nyaṅkābhyām nyaṅkebhyaḥ
Ablativenyaṅkāt nyaṅkābhyām nyaṅkebhyaḥ
Genitivenyaṅkasya nyaṅkayoḥ nyaṅkānām
Locativenyaṅke nyaṅkayoḥ nyaṅkeṣu

Compound nyaṅka -

Adverb -nyaṅkam -nyaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria