Declension table of ?nyaṅga

Deva

MasculineSingularDualPlural
Nominativenyaṅgaḥ nyaṅgau nyaṅgāḥ
Vocativenyaṅga nyaṅgau nyaṅgāḥ
Accusativenyaṅgam nyaṅgau nyaṅgān
Instrumentalnyaṅgena nyaṅgābhyām nyaṅgaiḥ nyaṅgebhiḥ
Dativenyaṅgāya nyaṅgābhyām nyaṅgebhyaḥ
Ablativenyaṅgāt nyaṅgābhyām nyaṅgebhyaḥ
Genitivenyaṅgasya nyaṅgayoḥ nyaṅgānām
Locativenyaṅge nyaṅgayoḥ nyaṅgeṣu

Compound nyaṅga -

Adverb -nyaṅgam -nyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria