Declension table of ?nyaccha

Deva

NeuterSingularDualPlural
Nominativenyaccham nyacche nyacchāni
Vocativenyaccha nyacche nyacchāni
Accusativenyaccham nyacche nyacchāni
Instrumentalnyacchena nyacchābhyām nyacchaiḥ
Dativenyacchāya nyacchābhyām nyacchebhyaḥ
Ablativenyacchāt nyacchābhyām nyacchebhyaḥ
Genitivenyacchasya nyacchayoḥ nyacchānām
Locativenyacche nyacchayoḥ nyaccheṣu

Compound nyaccha -

Adverb -nyaccham -nyacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria