Declension table of ?nyāyyadaṇḍā

Deva

FeminineSingularDualPlural
Nominativenyāyyadaṇḍā nyāyyadaṇḍe nyāyyadaṇḍāḥ
Vocativenyāyyadaṇḍe nyāyyadaṇḍe nyāyyadaṇḍāḥ
Accusativenyāyyadaṇḍām nyāyyadaṇḍe nyāyyadaṇḍāḥ
Instrumentalnyāyyadaṇḍayā nyāyyadaṇḍābhyām nyāyyadaṇḍābhiḥ
Dativenyāyyadaṇḍāyai nyāyyadaṇḍābhyām nyāyyadaṇḍābhyaḥ
Ablativenyāyyadaṇḍāyāḥ nyāyyadaṇḍābhyām nyāyyadaṇḍābhyaḥ
Genitivenyāyyadaṇḍāyāḥ nyāyyadaṇḍayoḥ nyāyyadaṇḍānām
Locativenyāyyadaṇḍāyām nyāyyadaṇḍayoḥ nyāyyadaṇḍāsu

Adverb -nyāyyadaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria