Declension table of ?nyāyyadaṇḍa

Deva

NeuterSingularDualPlural
Nominativenyāyyadaṇḍam nyāyyadaṇḍe nyāyyadaṇḍāni
Vocativenyāyyadaṇḍa nyāyyadaṇḍe nyāyyadaṇḍāni
Accusativenyāyyadaṇḍam nyāyyadaṇḍe nyāyyadaṇḍāni
Instrumentalnyāyyadaṇḍena nyāyyadaṇḍābhyām nyāyyadaṇḍaiḥ
Dativenyāyyadaṇḍāya nyāyyadaṇḍābhyām nyāyyadaṇḍebhyaḥ
Ablativenyāyyadaṇḍāt nyāyyadaṇḍābhyām nyāyyadaṇḍebhyaḥ
Genitivenyāyyadaṇḍasya nyāyyadaṇḍayoḥ nyāyyadaṇḍānām
Locativenyāyyadaṇḍe nyāyyadaṇḍayoḥ nyāyyadaṇḍeṣu

Compound nyāyyadaṇḍa -

Adverb -nyāyyadaṇḍam -nyāyyadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria