Declension table of ?nyāyopeta

Deva

MasculineSingularDualPlural
Nominativenyāyopetaḥ nyāyopetau nyāyopetāḥ
Vocativenyāyopeta nyāyopetau nyāyopetāḥ
Accusativenyāyopetam nyāyopetau nyāyopetān
Instrumentalnyāyopetena nyāyopetābhyām nyāyopetaiḥ nyāyopetebhiḥ
Dativenyāyopetāya nyāyopetābhyām nyāyopetebhyaḥ
Ablativenyāyopetāt nyāyopetābhyām nyāyopetebhyaḥ
Genitivenyāyopetasya nyāyopetayoḥ nyāyopetānām
Locativenyāyopete nyāyopetayoḥ nyāyopeteṣu

Compound nyāyopeta -

Adverb -nyāyopetam -nyāyopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria