Declension table of ?nyāyaśuddhi

Deva

FeminineSingularDualPlural
Nominativenyāyaśuddhiḥ nyāyaśuddhī nyāyaśuddhayaḥ
Vocativenyāyaśuddhe nyāyaśuddhī nyāyaśuddhayaḥ
Accusativenyāyaśuddhim nyāyaśuddhī nyāyaśuddhīḥ
Instrumentalnyāyaśuddhyā nyāyaśuddhibhyām nyāyaśuddhibhiḥ
Dativenyāyaśuddhyai nyāyaśuddhaye nyāyaśuddhibhyām nyāyaśuddhibhyaḥ
Ablativenyāyaśuddhyāḥ nyāyaśuddheḥ nyāyaśuddhibhyām nyāyaśuddhibhyaḥ
Genitivenyāyaśuddhyāḥ nyāyaśuddheḥ nyāyaśuddhyoḥ nyāyaśuddhīnām
Locativenyāyaśuddhyām nyāyaśuddhau nyāyaśuddhyoḥ nyāyaśuddhiṣu

Compound nyāyaśuddhi -

Adverb -nyāyaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria