Declension table of ?nyāyaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativenyāyaśiromaṇiḥ nyāyaśiromaṇī nyāyaśiromaṇayaḥ
Vocativenyāyaśiromaṇe nyāyaśiromaṇī nyāyaśiromaṇayaḥ
Accusativenyāyaśiromaṇim nyāyaśiromaṇī nyāyaśiromaṇīn
Instrumentalnyāyaśiromaṇinā nyāyaśiromaṇibhyām nyāyaśiromaṇibhiḥ
Dativenyāyaśiromaṇaye nyāyaśiromaṇibhyām nyāyaśiromaṇibhyaḥ
Ablativenyāyaśiromaṇeḥ nyāyaśiromaṇibhyām nyāyaśiromaṇibhyaḥ
Genitivenyāyaśiromaṇeḥ nyāyaśiromaṇyoḥ nyāyaśiromaṇīnām
Locativenyāyaśiromaṇau nyāyaśiromaṇyoḥ nyāyaśiromaṇiṣu

Compound nyāyaśiromaṇi -

Adverb -nyāyaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria