Declension table of ?nyāyaśikhāmaṇi

Deva

MasculineSingularDualPlural
Nominativenyāyaśikhāmaṇiḥ nyāyaśikhāmaṇī nyāyaśikhāmaṇayaḥ
Vocativenyāyaśikhāmaṇe nyāyaśikhāmaṇī nyāyaśikhāmaṇayaḥ
Accusativenyāyaśikhāmaṇim nyāyaśikhāmaṇī nyāyaśikhāmaṇīn
Instrumentalnyāyaśikhāmaṇinā nyāyaśikhāmaṇibhyām nyāyaśikhāmaṇibhiḥ
Dativenyāyaśikhāmaṇaye nyāyaśikhāmaṇibhyām nyāyaśikhāmaṇibhyaḥ
Ablativenyāyaśikhāmaṇeḥ nyāyaśikhāmaṇibhyām nyāyaśikhāmaṇibhyaḥ
Genitivenyāyaśikhāmaṇeḥ nyāyaśikhāmaṇyoḥ nyāyaśikhāmaṇīnām
Locativenyāyaśikhāmaṇau nyāyaśikhāmaṇyoḥ nyāyaśikhāmaṇiṣu

Compound nyāyaśikhāmaṇi -

Adverb -nyāyaśikhāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria