Declension table of ?nyāyavivekadīpikā

Deva

FeminineSingularDualPlural
Nominativenyāyavivekadīpikā nyāyavivekadīpike nyāyavivekadīpikāḥ
Vocativenyāyavivekadīpike nyāyavivekadīpike nyāyavivekadīpikāḥ
Accusativenyāyavivekadīpikām nyāyavivekadīpike nyāyavivekadīpikāḥ
Instrumentalnyāyavivekadīpikayā nyāyavivekadīpikābhyām nyāyavivekadīpikābhiḥ
Dativenyāyavivekadīpikāyai nyāyavivekadīpikābhyām nyāyavivekadīpikābhyaḥ
Ablativenyāyavivekadīpikāyāḥ nyāyavivekadīpikābhyām nyāyavivekadīpikābhyaḥ
Genitivenyāyavivekadīpikāyāḥ nyāyavivekadīpikayoḥ nyāyavivekadīpikānām
Locativenyāyavivekadīpikāyām nyāyavivekadīpikayoḥ nyāyavivekadīpikāsu

Adverb -nyāyavivekadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria