Declension table of ?nyāyaviveka

Deva

MasculineSingularDualPlural
Nominativenyāyavivekaḥ nyāyavivekau nyāyavivekāḥ
Vocativenyāyaviveka nyāyavivekau nyāyavivekāḥ
Accusativenyāyavivekam nyāyavivekau nyāyavivekān
Instrumentalnyāyavivekena nyāyavivekābhyām nyāyavivekaiḥ nyāyavivekebhiḥ
Dativenyāyavivekāya nyāyavivekābhyām nyāyavivekebhyaḥ
Ablativenyāyavivekāt nyāyavivekābhyām nyāyavivekebhyaḥ
Genitivenyāyavivekasya nyāyavivekayoḥ nyāyavivekānām
Locativenyāyaviveke nyāyavivekayoḥ nyāyavivekeṣu

Compound nyāyaviveka -

Adverb -nyāyavivekam -nyāyavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria