Declension table of ?nyāyavivaraṇa

Deva

NeuterSingularDualPlural
Nominativenyāyavivaraṇam nyāyavivaraṇe nyāyavivaraṇāni
Vocativenyāyavivaraṇa nyāyavivaraṇe nyāyavivaraṇāni
Accusativenyāyavivaraṇam nyāyavivaraṇe nyāyavivaraṇāni
Instrumentalnyāyavivaraṇena nyāyavivaraṇābhyām nyāyavivaraṇaiḥ
Dativenyāyavivaraṇāya nyāyavivaraṇābhyām nyāyavivaraṇebhyaḥ
Ablativenyāyavivaraṇāt nyāyavivaraṇābhyām nyāyavivaraṇebhyaḥ
Genitivenyāyavivaraṇasya nyāyavivaraṇayoḥ nyāyavivaraṇānām
Locativenyāyavivaraṇe nyāyavivaraṇayoḥ nyāyavivaraṇeṣu

Compound nyāyavivaraṇa -

Adverb -nyāyavivaraṇam -nyāyavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria