Declension table of ?nyāyaviruddhā

Deva

FeminineSingularDualPlural
Nominativenyāyaviruddhā nyāyaviruddhe nyāyaviruddhāḥ
Vocativenyāyaviruddhe nyāyaviruddhe nyāyaviruddhāḥ
Accusativenyāyaviruddhām nyāyaviruddhe nyāyaviruddhāḥ
Instrumentalnyāyaviruddhayā nyāyaviruddhābhyām nyāyaviruddhābhiḥ
Dativenyāyaviruddhāyai nyāyaviruddhābhyām nyāyaviruddhābhyaḥ
Ablativenyāyaviruddhāyāḥ nyāyaviruddhābhyām nyāyaviruddhābhyaḥ
Genitivenyāyaviruddhāyāḥ nyāyaviruddhayoḥ nyāyaviruddhānām
Locativenyāyaviruddhāyām nyāyaviruddhayoḥ nyāyaviruddhāsu

Adverb -nyāyaviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria