Declension table of ?nyāyaviruddha

Deva

NeuterSingularDualPlural
Nominativenyāyaviruddham nyāyaviruddhe nyāyaviruddhāni
Vocativenyāyaviruddha nyāyaviruddhe nyāyaviruddhāni
Accusativenyāyaviruddham nyāyaviruddhe nyāyaviruddhāni
Instrumentalnyāyaviruddhena nyāyaviruddhābhyām nyāyaviruddhaiḥ
Dativenyāyaviruddhāya nyāyaviruddhābhyām nyāyaviruddhebhyaḥ
Ablativenyāyaviruddhāt nyāyaviruddhābhyām nyāyaviruddhebhyaḥ
Genitivenyāyaviruddhasya nyāyaviruddhayoḥ nyāyaviruddhānām
Locativenyāyaviruddhe nyāyaviruddhayoḥ nyāyaviruddheṣu

Compound nyāyaviruddha -

Adverb -nyāyaviruddham -nyāyaviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria