Declension table of ?nyāyaviruddha

Deva

MasculineSingularDualPlural
Nominativenyāyaviruddhaḥ nyāyaviruddhau nyāyaviruddhāḥ
Vocativenyāyaviruddha nyāyaviruddhau nyāyaviruddhāḥ
Accusativenyāyaviruddham nyāyaviruddhau nyāyaviruddhān
Instrumentalnyāyaviruddhena nyāyaviruddhābhyām nyāyaviruddhaiḥ nyāyaviruddhebhiḥ
Dativenyāyaviruddhāya nyāyaviruddhābhyām nyāyaviruddhebhyaḥ
Ablativenyāyaviruddhāt nyāyaviruddhābhyām nyāyaviruddhebhyaḥ
Genitivenyāyaviruddhasya nyāyaviruddhayoḥ nyāyaviruddhānām
Locativenyāyaviruddhe nyāyaviruddhayoḥ nyāyaviruddheṣu

Compound nyāyaviruddha -

Adverb -nyāyaviruddham -nyāyaviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria