Declension table of ?nyāyavirodhin

Deva

MasculineSingularDualPlural
Nominativenyāyavirodhī nyāyavirodhinau nyāyavirodhinaḥ
Vocativenyāyavirodhin nyāyavirodhinau nyāyavirodhinaḥ
Accusativenyāyavirodhinam nyāyavirodhinau nyāyavirodhinaḥ
Instrumentalnyāyavirodhinā nyāyavirodhibhyām nyāyavirodhibhiḥ
Dativenyāyavirodhine nyāyavirodhibhyām nyāyavirodhibhyaḥ
Ablativenyāyavirodhinaḥ nyāyavirodhibhyām nyāyavirodhibhyaḥ
Genitivenyāyavirodhinaḥ nyāyavirodhinoḥ nyāyavirodhinām
Locativenyāyavirodhini nyāyavirodhinoḥ nyāyavirodhiṣu

Compound nyāyavirodhi -

Adverb -nyāyavirodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria