Declension table of ?nyāyavirodha

Deva

MasculineSingularDualPlural
Nominativenyāyavirodhaḥ nyāyavirodhau nyāyavirodhāḥ
Vocativenyāyavirodha nyāyavirodhau nyāyavirodhāḥ
Accusativenyāyavirodham nyāyavirodhau nyāyavirodhān
Instrumentalnyāyavirodhena nyāyavirodhābhyām nyāyavirodhaiḥ nyāyavirodhebhiḥ
Dativenyāyavirodhāya nyāyavirodhābhyām nyāyavirodhebhyaḥ
Ablativenyāyavirodhāt nyāyavirodhābhyām nyāyavirodhebhyaḥ
Genitivenyāyavirodhasya nyāyavirodhayoḥ nyāyavirodhānām
Locativenyāyavirodhe nyāyavirodhayoḥ nyāyavirodheṣu

Compound nyāyavirodha -

Adverb -nyāyavirodham -nyāyavirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria