Declension table of ?nyāyavilāsa

Deva

MasculineSingularDualPlural
Nominativenyāyavilāsaḥ nyāyavilāsau nyāyavilāsāḥ
Vocativenyāyavilāsa nyāyavilāsau nyāyavilāsāḥ
Accusativenyāyavilāsam nyāyavilāsau nyāyavilāsān
Instrumentalnyāyavilāsena nyāyavilāsābhyām nyāyavilāsaiḥ nyāyavilāsebhiḥ
Dativenyāyavilāsāya nyāyavilāsābhyām nyāyavilāsebhyaḥ
Ablativenyāyavilāsāt nyāyavilāsābhyām nyāyavilāsebhyaḥ
Genitivenyāyavilāsasya nyāyavilāsayoḥ nyāyavilāsānām
Locativenyāyavilāse nyāyavilāsayoḥ nyāyavilāseṣu

Compound nyāyavilāsa -

Adverb -nyāyavilāsam -nyāyavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria