Declension table of ?nyāyavihita

Deva

MasculineSingularDualPlural
Nominativenyāyavihitaḥ nyāyavihitau nyāyavihitāḥ
Vocativenyāyavihita nyāyavihitau nyāyavihitāḥ
Accusativenyāyavihitam nyāyavihitau nyāyavihitān
Instrumentalnyāyavihitena nyāyavihitābhyām nyāyavihitaiḥ nyāyavihitebhiḥ
Dativenyāyavihitāya nyāyavihitābhyām nyāyavihitebhyaḥ
Ablativenyāyavihitāt nyāyavihitābhyām nyāyavihitebhyaḥ
Genitivenyāyavihitasya nyāyavihitayoḥ nyāyavihitānām
Locativenyāyavihite nyāyavihitayoḥ nyāyavihiteṣu

Compound nyāyavihita -

Adverb -nyāyavihitam -nyāyavihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria