Declension table of ?nyāyavat

Deva

MasculineSingularDualPlural
Nominativenyāyavān nyāyavantau nyāyavantaḥ
Vocativenyāyavan nyāyavantau nyāyavantaḥ
Accusativenyāyavantam nyāyavantau nyāyavataḥ
Instrumentalnyāyavatā nyāyavadbhyām nyāyavadbhiḥ
Dativenyāyavate nyāyavadbhyām nyāyavadbhyaḥ
Ablativenyāyavataḥ nyāyavadbhyām nyāyavadbhyaḥ
Genitivenyāyavataḥ nyāyavatoḥ nyāyavatām
Locativenyāyavati nyāyavatoḥ nyāyavatsu

Compound nyāyavat -

Adverb -nyāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria