Declension table of nyāyavārttikatātparyaṭīkā

Deva

FeminineSingularDualPlural
Nominativenyāyavārttikatātparyaṭīkā nyāyavārttikatātparyaṭīke nyāyavārttikatātparyaṭīkāḥ
Vocativenyāyavārttikatātparyaṭīke nyāyavārttikatātparyaṭīke nyāyavārttikatātparyaṭīkāḥ
Accusativenyāyavārttikatātparyaṭīkām nyāyavārttikatātparyaṭīke nyāyavārttikatātparyaṭīkāḥ
Instrumentalnyāyavārttikatātparyaṭīkayā nyāyavārttikatātparyaṭīkābhyām nyāyavārttikatātparyaṭīkābhiḥ
Dativenyāyavārttikatātparyaṭīkāyai nyāyavārttikatātparyaṭīkābhyām nyāyavārttikatātparyaṭīkābhyaḥ
Ablativenyāyavārttikatātparyaṭīkāyāḥ nyāyavārttikatātparyaṭīkābhyām nyāyavārttikatātparyaṭīkābhyaḥ
Genitivenyāyavārttikatātparyaṭīkāyāḥ nyāyavārttikatātparyaṭīkayoḥ nyāyavārttikatātparyaṭīkānām
Locativenyāyavārttikatātparyaṭīkāyām nyāyavārttikatātparyaṭīkayoḥ nyāyavārttikatātparyaṭīkāsu

Adverb -nyāyavārttikatātparyaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria