Declension table of ?nyāyavādinī

Deva

FeminineSingularDualPlural
Nominativenyāyavādinī nyāyavādinyau nyāyavādinyaḥ
Vocativenyāyavādini nyāyavādinyau nyāyavādinyaḥ
Accusativenyāyavādinīm nyāyavādinyau nyāyavādinīḥ
Instrumentalnyāyavādinyā nyāyavādinībhyām nyāyavādinībhiḥ
Dativenyāyavādinyai nyāyavādinībhyām nyāyavādinībhyaḥ
Ablativenyāyavādinyāḥ nyāyavādinībhyām nyāyavādinībhyaḥ
Genitivenyāyavādinyāḥ nyāyavādinyoḥ nyāyavādinīnām
Locativenyāyavādinyām nyāyavādinyoḥ nyāyavādinīṣu

Compound nyāyavādini - nyāyavādinī -

Adverb -nyāyavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria