Declension table of ?nyāyavādin

Deva

MasculineSingularDualPlural
Nominativenyāyavādī nyāyavādinau nyāyavādinaḥ
Vocativenyāyavādin nyāyavādinau nyāyavādinaḥ
Accusativenyāyavādinam nyāyavādinau nyāyavādinaḥ
Instrumentalnyāyavādinā nyāyavādibhyām nyāyavādibhiḥ
Dativenyāyavādine nyāyavādibhyām nyāyavādibhyaḥ
Ablativenyāyavādinaḥ nyāyavādibhyām nyāyavādibhyaḥ
Genitivenyāyavādinaḥ nyāyavādinoḥ nyāyavādinām
Locativenyāyavādini nyāyavādinoḥ nyāyavādiṣu

Compound nyāyavādi -

Adverb -nyāyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria