Declension table of ?nyāyavāda

Deva

MasculineSingularDualPlural
Nominativenyāyavādaḥ nyāyavādau nyāyavādāḥ
Vocativenyāyavāda nyāyavādau nyāyavādāḥ
Accusativenyāyavādam nyāyavādau nyāyavādān
Instrumentalnyāyavādena nyāyavādābhyām nyāyavādaiḥ nyāyavādebhiḥ
Dativenyāyavādāya nyāyavādābhyām nyāyavādebhyaḥ
Ablativenyāyavādāt nyāyavādābhyām nyāyavādebhyaḥ
Genitivenyāyavādasya nyāyavādayoḥ nyāyavādānām
Locativenyāyavāde nyāyavādayoḥ nyāyavādeṣu

Compound nyāyavāda -

Adverb -nyāyavādam -nyāyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria