Declension table of ?nyāyavṛtti

Deva

FeminineSingularDualPlural
Nominativenyāyavṛttiḥ nyāyavṛttī nyāyavṛttayaḥ
Vocativenyāyavṛtte nyāyavṛttī nyāyavṛttayaḥ
Accusativenyāyavṛttim nyāyavṛttī nyāyavṛttīḥ
Instrumentalnyāyavṛttyā nyāyavṛttibhyām nyāyavṛttibhiḥ
Dativenyāyavṛttyai nyāyavṛttaye nyāyavṛttibhyām nyāyavṛttibhyaḥ
Ablativenyāyavṛttyāḥ nyāyavṛtteḥ nyāyavṛttibhyām nyāyavṛttibhyaḥ
Genitivenyāyavṛttyāḥ nyāyavṛtteḥ nyāyavṛttyoḥ nyāyavṛttīnām
Locativenyāyavṛttyām nyāyavṛttau nyāyavṛttyoḥ nyāyavṛttiṣu

Compound nyāyavṛtti -

Adverb -nyāyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria