Declension table of ?nyāyavṛttā

Deva

FeminineSingularDualPlural
Nominativenyāyavṛttā nyāyavṛtte nyāyavṛttāḥ
Vocativenyāyavṛtte nyāyavṛtte nyāyavṛttāḥ
Accusativenyāyavṛttām nyāyavṛtte nyāyavṛttāḥ
Instrumentalnyāyavṛttayā nyāyavṛttābhyām nyāyavṛttābhiḥ
Dativenyāyavṛttāyai nyāyavṛttābhyām nyāyavṛttābhyaḥ
Ablativenyāyavṛttāyāḥ nyāyavṛttābhyām nyāyavṛttābhyaḥ
Genitivenyāyavṛttāyāḥ nyāyavṛttayoḥ nyāyavṛttānām
Locativenyāyavṛttāyām nyāyavṛttayoḥ nyāyavṛttāsu

Adverb -nyāyavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria