Declension table of ?nyāyatattvavivaraṇa

Deva

NeuterSingularDualPlural
Nominativenyāyatattvavivaraṇam nyāyatattvavivaraṇe nyāyatattvavivaraṇāni
Vocativenyāyatattvavivaraṇa nyāyatattvavivaraṇe nyāyatattvavivaraṇāni
Accusativenyāyatattvavivaraṇam nyāyatattvavivaraṇe nyāyatattvavivaraṇāni
Instrumentalnyāyatattvavivaraṇena nyāyatattvavivaraṇābhyām nyāyatattvavivaraṇaiḥ
Dativenyāyatattvavivaraṇāya nyāyatattvavivaraṇābhyām nyāyatattvavivaraṇebhyaḥ
Ablativenyāyatattvavivaraṇāt nyāyatattvavivaraṇābhyām nyāyatattvavivaraṇebhyaḥ
Genitivenyāyatattvavivaraṇasya nyāyatattvavivaraṇayoḥ nyāyatattvavivaraṇānām
Locativenyāyatattvavivaraṇe nyāyatattvavivaraṇayoḥ nyāyatattvavivaraṇeṣu

Compound nyāyatattvavivaraṇa -

Adverb -nyāyatattvavivaraṇam -nyāyatattvavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria