Declension table of ?nyāyatattvaparīkṣā

Deva

FeminineSingularDualPlural
Nominativenyāyatattvaparīkṣā nyāyatattvaparīkṣe nyāyatattvaparīkṣāḥ
Vocativenyāyatattvaparīkṣe nyāyatattvaparīkṣe nyāyatattvaparīkṣāḥ
Accusativenyāyatattvaparīkṣām nyāyatattvaparīkṣe nyāyatattvaparīkṣāḥ
Instrumentalnyāyatattvaparīkṣayā nyāyatattvaparīkṣābhyām nyāyatattvaparīkṣābhiḥ
Dativenyāyatattvaparīkṣāyai nyāyatattvaparīkṣābhyām nyāyatattvaparīkṣābhyaḥ
Ablativenyāyatattvaparīkṣāyāḥ nyāyatattvaparīkṣābhyām nyāyatattvaparīkṣābhyaḥ
Genitivenyāyatattvaparīkṣāyāḥ nyāyatattvaparīkṣayoḥ nyāyatattvaparīkṣāṇām
Locativenyāyatattvaparīkṣāyām nyāyatattvaparīkṣayoḥ nyāyatattvaparīkṣāsu

Adverb -nyāyatattvaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria