Declension table of ?nyāyatattva

Deva

NeuterSingularDualPlural
Nominativenyāyatattvam nyāyatattve nyāyatattvāni
Vocativenyāyatattva nyāyatattve nyāyatattvāni
Accusativenyāyatattvam nyāyatattve nyāyatattvāni
Instrumentalnyāyatattvena nyāyatattvābhyām nyāyatattvaiḥ
Dativenyāyatattvāya nyāyatattvābhyām nyāyatattvebhyaḥ
Ablativenyāyatattvāt nyāyatattvābhyām nyāyatattvebhyaḥ
Genitivenyāyatattvasya nyāyatattvayoḥ nyāyatattvānām
Locativenyāyatattve nyāyatattvayoḥ nyāyatattveṣu

Compound nyāyatattva -

Adverb -nyāyatattvam -nyāyatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria