Declension table of ?nyāyasvarūpanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativenyāyasvarūpanirūpaṇam nyāyasvarūpanirūpaṇe nyāyasvarūpanirūpaṇāni
Vocativenyāyasvarūpanirūpaṇa nyāyasvarūpanirūpaṇe nyāyasvarūpanirūpaṇāni
Accusativenyāyasvarūpanirūpaṇam nyāyasvarūpanirūpaṇe nyāyasvarūpanirūpaṇāni
Instrumentalnyāyasvarūpanirūpaṇena nyāyasvarūpanirūpaṇābhyām nyāyasvarūpanirūpaṇaiḥ
Dativenyāyasvarūpanirūpaṇāya nyāyasvarūpanirūpaṇābhyām nyāyasvarūpanirūpaṇebhyaḥ
Ablativenyāyasvarūpanirūpaṇāt nyāyasvarūpanirūpaṇābhyām nyāyasvarūpanirūpaṇebhyaḥ
Genitivenyāyasvarūpanirūpaṇasya nyāyasvarūpanirūpaṇayoḥ nyāyasvarūpanirūpaṇānām
Locativenyāyasvarūpanirūpaṇe nyāyasvarūpanirūpaṇayoḥ nyāyasvarūpanirūpaṇeṣu

Compound nyāyasvarūpanirūpaṇa -

Adverb -nyāyasvarūpanirūpaṇam -nyāyasvarūpanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria