Declension table of ?nyāyasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativenyāyasūtravṛttiḥ nyāyasūtravṛttī nyāyasūtravṛttayaḥ
Vocativenyāyasūtravṛtte nyāyasūtravṛttī nyāyasūtravṛttayaḥ
Accusativenyāyasūtravṛttim nyāyasūtravṛttī nyāyasūtravṛttīḥ
Instrumentalnyāyasūtravṛttyā nyāyasūtravṛttibhyām nyāyasūtravṛttibhiḥ
Dativenyāyasūtravṛttyai nyāyasūtravṛttaye nyāyasūtravṛttibhyām nyāyasūtravṛttibhyaḥ
Ablativenyāyasūtravṛttyāḥ nyāyasūtravṛtteḥ nyāyasūtravṛttibhyām nyāyasūtravṛttibhyaḥ
Genitivenyāyasūtravṛttyāḥ nyāyasūtravṛtteḥ nyāyasūtravṛttyoḥ nyāyasūtravṛttīnām
Locativenyāyasūtravṛttyām nyāyasūtravṛttau nyāyasūtravṛttyoḥ nyāyasūtravṛttiṣu

Compound nyāyasūtravṛtti -

Adverb -nyāyasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria